- 보 배 경 -
팔리 텍스트
01.
yānīdha bhūtāni samāgatāni, bhummāni vā yāniva antalikkhe,
야니다 부따니 싸마가따니, 붐마니 봐 야니 봐 안딸릭케,
sabbe va bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.
삽베 봐 부따 쑤마나 바봔뚜, 아토삐 삭깟짜 쑤난뚜 바씨땀.
02.
tasmā hi bhūtā nisāmetha sabbe, mettaṃ karotha mānusiyā pajāya,
따스마 히 부따 니사싸메타 삽베, 멧땅 까로타 마누씨야 빠자야,
divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā.
디봐 짜 랏또짜 하란띠 예 발림, 따스마 히 네 락카타 압빠맛따.
03.yaṃ kiñci vittaṃ idha vā huraṃ vā, saggesu vā yaṃ ratanaṃ paṇītaṃ,양 낀찌 뷔땀 이다 봐 후랑봐, 싹게쑤뫄 양 라따남 빠니땀,na no samaṃ atthi tathāgatena, idam pi buddhe ratanaṃ paṇītaṃ,나 노 싸맘 앗티 따타가떼나, 이담 삐 붓데 라따남 빠니땀,etena saccena suvatthi hotu.에떼나 쌋쩨나 쑤봐티 호뚜.
04.khayaṃ virāgaṃ amataṃ paṇītaṃ, yadajjhagā sakyamunī samāhito,카양 뷔라감 아마땀 빠니땀, 야닷자가 싸끼야무니 싸마히또,na tena dhammena samatthi kiñci, idam pi dhamme ratanaṃ paṇītaṃ,나 떼나 담메나 싸맛티 낀찌, 이담 삐 담메 라따남 빠니땀,etena saccena suvatthi hotu.에떼나 쌋쩨나 쑤봐티 호뚜.
05.yam buddha seṭṭho parivaṇṇayī suciṃ, samādhim ānantarikaññamāhu,얌 붓다 쎗토 빠리봔나이 쑤찡, 쌈마딤 아난따리깐 냠 아후,samādhinā tena samo na vijjati, idam pi dhamme ratanaṃ paṇītaṃ,싸마디나 떼나 싸모 나 뵛자띠, 이담 삐 담메 라따남 빠니땀,etena saccena suvatthi hotu.에떼나 쌋쩨나 쑤봐티 호뚜.06.ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti,예 뿍갈라 앗타 싸땀 빠쌋타 짯따리 에따니 유가니 혼띠,te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni,떼 닥키네이야 쑤가땃싸 싸봐까 에떼쑤 딘나니 마합 팔라니,idam pi saṃghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.이담 삐 쌍게 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.07.ye suppayuttā manasā daḷhena, nikkāmino gotamasāsanamhi,예 쑵빠윳따 마나싸 달헤나, 닉까미노 고따마 싸싸남히,te pattipattā amataṃ vigayha, laddhā mudhā nibbutiṃ bhuñjamānā,떼 빳띠빳따 아마땅 부가이하, 랏다 무다 닙부띰 분자마나,idam pi saṃghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.이담 삐 쌍게 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.
08.
yathindakhīlo paṭhaviṃ ssito siyā, catubbhi vātehi asampakampiyo,
야틴다킬로 빠타뷩 씨또 씨야, 짜뚭비 봐떼히 아삼빠깜삐요,
tathūpamaṃ sappurisaṃ vadāmi, yo ariya saccāni avecca passati,
따투빠망 쌉뿌리쌍 봐다미, 요 아리야 쌋짜니 아뷋짜 빳쌋띠,
idam pi saṃghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
이담 삐 쌍게 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.
09.
ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni,
예 아리야 쌋짜니 뷔바봐얀띠, 감비라빤녜나 쑤데씨따니,
kiñcāpi te honti bhusa-ppamattā, na te bhavaṃ aṭṭhamaṃ ādiyanti,
낀짜아삐 떼 혼띠 부쌉 빠맛따, 나 떼 바봠 앗타맘 아디얀띠,
idam pi saṃghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
이담 삐 쌍게 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.
10.
sahā vassa dassanasampadāya, tayas su dhammā jahitā bhavanti,
싸하 봐싸 닷싸나 삼빠다야, 따얏 수 담마 자히따 바봔띠,
sakkāya diṭṭhī vicikicchitañ ca, sīlab bataṃ vāpi yadatthi kiñci.
싹까야 딧티 뷔찌낏치딴 짜, 씰랍 바땅 봐 삐 야드 앗티 낀찌.
catūhapāyehi ca vippamutto, cha ccābhiṭhānāni abhabbo kātuṃ,
짜뚜흐 아빠예히 짜 뷥빠뭇또, 차 짜비타나니 아밥보 까뚬,
idam pi saṃghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
이담 삐 쌍게 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.
11.
kiñcāpi so kammaṃ karoti pāpakaṃ, kāyena vācā uda cetasā vā,
낀짜아삐 쏘 깜망 까로띠 빠빠깡, 까예나 봐짜 우다 쩨따싸 봐,
abhabbo so tassa paṭicchadāya, abhabbatā diṭṭhapadassa vuttā,
아밥보 쏘 땃싸 빠띳차다야, 아밥바따 딧타빠닷싸 븃따,
idam pi saṃghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
이담 삐 쌍게 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.
12.
vana-ppagumbe yathā phussitagge, gimhāna-māse paṭhamasmiṃ gimhe,
봐납 빠굼베 야타 풋씨딱게, 김하나 마세 빠타마스밍 김혜,
tathūpamaṃ dhammavaraṃ adesayi, nibbānagāmiṃ paramaṃ hitāya,
따투빠만 담마봐람 아데싸위, 닙바나 가밈 빠라망 히따야,
idam pi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
이담 삐 붓데 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.
13.
varo varaññū varado varāharo, anuttaro dhammavaraṃ adesayi,
봐로 봐란뉴 봐라도 봐라하로, 아눗따로 담마봐람 아데싸위,
idam pi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
이담 삐 붓데 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.
14.
khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ, viratta-cittā āyatike bhavasmiṃ,
키남 뿌라난 나봔 낫티 쌈바봥, 뷔랏따 찟따 아야띠께 바봐쓰민,
te khīṇabījā avirūḷhichandā, nibbanti dhīrā yathāyaṃ padīpo,
떼 키나 비자 아뷔룰히찬다, 닙반띠 디라 야타얌 빠디뽀,
idam pi saṃghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
이담 삐 쌍게 라따남 빠니땀, 에떼나 쌋쩨나 쑤봐티 호뚜.
15.
yānīdha bhūtāni samāgatāni, bhummāni vā yāniva antalikkhe,
야니다 부따니 싸마가따니, 붐마니 봐 야니 봐 안딸릭케,
tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotu.
따타가땀 데봐 마눗싸 뿌지땅, 붓단 나맛싸마 수봣티 호뚜.
16.
yānīdha bhūtāni samāgatāni, bhummāni vā yāniva antalikkhe,
야니다 부따니 싸마가따니, 붐마니 봐 야니 봐 안딸릭케,
tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotu.
따타가땀 데봐 마눗싸 뿌지땅, 담만 나맛싸마 쑤봣티 호뚜.
17.
yānīdha bhūtāni samāgatāni, bhummāni vā yāniva antalikkhe,
야니다 부따니 싸마가따니, 붐마니 봐 야니 봐 안딸릭케,
tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotu.
따타가땀 데봐 마눗싸 뿌지땅, 상간 나맛싸마 쑤봣티 호뚜.
한 글 번 역
(라따나경-Ratana Sutta, 보배경, 寶石經, 숫따니빠따(Sn 2.1) 와 쿳다까빠타 (Khp 7),
(한국빠알리성전협회 전재성 교수 번역본)
댓글 쓰기